Declension table of ?arpitakara

Deva

MasculineSingularDualPlural
Nominativearpitakaraḥ arpitakarau arpitakarāḥ
Vocativearpitakara arpitakarau arpitakarāḥ
Accusativearpitakaram arpitakarau arpitakarān
Instrumentalarpitakareṇa arpitakarābhyām arpitakaraiḥ arpitakarebhiḥ
Dativearpitakarāya arpitakarābhyām arpitakarebhyaḥ
Ablativearpitakarāt arpitakarābhyām arpitakarebhyaḥ
Genitivearpitakarasya arpitakarayoḥ arpitakarāṇām
Locativearpitakare arpitakarayoḥ arpitakareṣu

Compound arpitakara -

Adverb -arpitakaram -arpitakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria