Declension table of ?arokadat

Deva

MasculineSingularDualPlural
Nominativearokadan arokadantau arokadantaḥ
Vocativearokadan arokadantau arokadantaḥ
Accusativearokadantam arokadantau arokadataḥ
Instrumentalarokadatā arokadadbhyām arokadadbhiḥ
Dativearokadate arokadadbhyām arokadadbhyaḥ
Ablativearokadataḥ arokadadbhyām arokadadbhyaḥ
Genitivearokadataḥ arokadatoḥ arokadatām
Locativearokadati arokadatoḥ arokadatsu

Compound arokadat -

Adverb -arokadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria