Declension table of ?arohiṇīka

Deva

MasculineSingularDualPlural
Nominativearohiṇīkaḥ arohiṇīkau arohiṇīkāḥ
Vocativearohiṇīka arohiṇīkau arohiṇīkāḥ
Accusativearohiṇīkam arohiṇīkau arohiṇīkān
Instrumentalarohiṇīkena arohiṇīkābhyām arohiṇīkaiḥ arohiṇīkebhiḥ
Dativearohiṇīkāya arohiṇīkābhyām arohiṇīkebhyaḥ
Ablativearohiṇīkāt arohiṇīkābhyām arohiṇīkebhyaḥ
Genitivearohiṇīkasya arohiṇīkayoḥ arohiṇīkānām
Locativearohiṇīke arohiṇīkayoḥ arohiṇīkeṣu

Compound arohiṇīka -

Adverb -arohiṇīkam -arohiṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria