Declension table of ?arogitā

Deva

FeminineSingularDualPlural
Nominativearogitā arogite arogitāḥ
Vocativearogite arogite arogitāḥ
Accusativearogitām arogite arogitāḥ
Instrumentalarogitayā arogitābhyām arogitābhiḥ
Dativearogitāyai arogitābhyām arogitābhyaḥ
Ablativearogitāyāḥ arogitābhyām arogitābhyaḥ
Genitivearogitāyāḥ arogitayoḥ arogitānām
Locativearogitāyām arogitayoḥ arogitāsu

Adverb -arogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria