Declension table of ?arogaṇa

Deva

NeuterSingularDualPlural
Nominativearogaṇam arogaṇe arogaṇāni
Vocativearogaṇa arogaṇe arogaṇāni
Accusativearogaṇam arogaṇe arogaṇāni
Instrumentalarogaṇena arogaṇābhyām arogaṇaiḥ
Dativearogaṇāya arogaṇābhyām arogaṇebhyaḥ
Ablativearogaṇāt arogaṇābhyām arogaṇebhyaḥ
Genitivearogaṇasya arogaṇayoḥ arogaṇānām
Locativearogaṇe arogaṇayoḥ arogaṇeṣu

Compound arogaṇa -

Adverb -arogaṇam -arogaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria