Declension table of ?arogaṇa

Deva

MasculineSingularDualPlural
Nominativearogaṇaḥ arogaṇau arogaṇāḥ
Vocativearogaṇa arogaṇau arogaṇāḥ
Accusativearogaṇam arogaṇau arogaṇān
Instrumentalarogaṇena arogaṇābhyām arogaṇaiḥ arogaṇebhiḥ
Dativearogaṇāya arogaṇābhyām arogaṇebhyaḥ
Ablativearogaṇāt arogaṇābhyām arogaṇebhyaḥ
Genitivearogaṇasya arogaṇayoḥ arogaṇānām
Locativearogaṇe arogaṇayoḥ arogaṇeṣu

Compound arogaṇa -

Adverb -arogaṇam -arogaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria