Declension table of ?arociṣṇu

Deva

NeuterSingularDualPlural
Nominativearociṣṇu arociṣṇunī arociṣṇūni
Vocativearociṣṇu arociṣṇunī arociṣṇūni
Accusativearociṣṇu arociṣṇunī arociṣṇūni
Instrumentalarociṣṇunā arociṣṇubhyām arociṣṇubhiḥ
Dativearociṣṇune arociṣṇubhyām arociṣṇubhyaḥ
Ablativearociṣṇunaḥ arociṣṇubhyām arociṣṇubhyaḥ
Genitivearociṣṇunaḥ arociṣṇunoḥ arociṣṇūnām
Locativearociṣṇuni arociṣṇunoḥ arociṣṇuṣu

Compound arociṣṇu -

Adverb -arociṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria