Declension table of ?arociṣṇuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arociṣṇu | arociṣṇunī | arociṣṇūni |
Vocative | arociṣṇu | arociṣṇunī | arociṣṇūni |
Accusative | arociṣṇu | arociṣṇunī | arociṣṇūni |
Instrumental | arociṣṇunā | arociṣṇubhyām | arociṣṇubhiḥ |
Dative | arociṣṇune | arociṣṇubhyām | arociṣṇubhyaḥ |
Ablative | arociṣṇunaḥ | arociṣṇubhyām | arociṣṇubhyaḥ |
Genitive | arociṣṇunaḥ | arociṣṇunoḥ | arociṣṇūnām |
Locative | arociṣṇuni | arociṣṇunoḥ | arociṣṇuṣu |