Declension table of ?aroṣaṇa

Deva

NeuterSingularDualPlural
Nominativearoṣaṇam aroṣaṇe aroṣaṇāni
Vocativearoṣaṇa aroṣaṇe aroṣaṇāni
Accusativearoṣaṇam aroṣaṇe aroṣaṇāni
Instrumentalaroṣaṇena aroṣaṇābhyām aroṣaṇaiḥ
Dativearoṣaṇāya aroṣaṇābhyām aroṣaṇebhyaḥ
Ablativearoṣaṇāt aroṣaṇābhyām aroṣaṇebhyaḥ
Genitivearoṣaṇasya aroṣaṇayoḥ aroṣaṇānām
Locativearoṣaṇe aroṣaṇayoḥ aroṣaṇeṣu

Compound aroṣaṇa -

Adverb -aroṣaṇam -aroṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria