Declension table of ?aroṣaṇa

Deva

MasculineSingularDualPlural
Nominativearoṣaṇaḥ aroṣaṇau aroṣaṇāḥ
Vocativearoṣaṇa aroṣaṇau aroṣaṇāḥ
Accusativearoṣaṇam aroṣaṇau aroṣaṇān
Instrumentalaroṣaṇena aroṣaṇābhyām aroṣaṇaiḥ aroṣaṇebhiḥ
Dativearoṣaṇāya aroṣaṇābhyām aroṣaṇebhyaḥ
Ablativearoṣaṇāt aroṣaṇābhyām aroṣaṇebhyaḥ
Genitivearoṣaṇasya aroṣaṇayoḥ aroṣaṇānām
Locativearoṣaṇe aroṣaṇayoḥ aroṣaṇeṣu

Compound aroṣaṇa -

Adverb -aroṣaṇam -aroṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria