Declension table of ?arkīya

Deva

NeuterSingularDualPlural
Nominativearkīyam arkīye arkīyāṇi
Vocativearkīya arkīye arkīyāṇi
Accusativearkīyam arkīye arkīyāṇi
Instrumentalarkīyeṇa arkīyābhyām arkīyaiḥ
Dativearkīyāya arkīyābhyām arkīyebhyaḥ
Ablativearkīyāt arkīyābhyām arkīyebhyaḥ
Genitivearkīyasya arkīyayoḥ arkīyāṇām
Locativearkīye arkīyayoḥ arkīyeṣu

Compound arkīya -

Adverb -arkīyam -arkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria