Declension table of ?arkeṣṭa

Deva

NeuterSingularDualPlural
Nominativearkeṣṭam arkeṣṭe arkeṣṭāni
Vocativearkeṣṭa arkeṣṭe arkeṣṭāni
Accusativearkeṣṭam arkeṣṭe arkeṣṭāni
Instrumentalarkeṣṭena arkeṣṭābhyām arkeṣṭaiḥ
Dativearkeṣṭāya arkeṣṭābhyām arkeṣṭebhyaḥ
Ablativearkeṣṭāt arkeṣṭābhyām arkeṣṭebhyaḥ
Genitivearkeṣṭasya arkeṣṭayoḥ arkeṣṭānām
Locativearkeṣṭe arkeṣṭayoḥ arkeṣṭeṣu

Compound arkeṣṭa -

Adverb -arkeṣṭam -arkeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria