Declension table of ?arkaśoka

Deva

MasculineSingularDualPlural
Nominativearkaśokaḥ arkaśokau arkaśokāḥ
Vocativearkaśoka arkaśokau arkaśokāḥ
Accusativearkaśokam arkaśokau arkaśokān
Instrumentalarkaśokena arkaśokābhyām arkaśokaiḥ arkaśokebhiḥ
Dativearkaśokāya arkaśokābhyām arkaśokebhyaḥ
Ablativearkaśokāt arkaśokābhyām arkaśokebhyaḥ
Genitivearkaśokasya arkaśokayoḥ arkaśokānām
Locativearkaśoke arkaśokayoḥ arkaśokeṣu

Compound arkaśoka -

Adverb -arkaśokam -arkaśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria