Declension table of ?arkavidha

Deva

MasculineSingularDualPlural
Nominativearkavidhaḥ arkavidhau arkavidhāḥ
Vocativearkavidha arkavidhau arkavidhāḥ
Accusativearkavidham arkavidhau arkavidhān
Instrumentalarkavidhena arkavidhābhyām arkavidhaiḥ arkavidhebhiḥ
Dativearkavidhāya arkavidhābhyām arkavidhebhyaḥ
Ablativearkavidhāt arkavidhābhyām arkavidhebhyaḥ
Genitivearkavidhasya arkavidhayoḥ arkavidhānām
Locativearkavidhe arkavidhayoḥ arkavidheṣu

Compound arkavidha -

Adverb -arkavidham -arkavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria