Declension table of ?arkavedha

Deva

MasculineSingularDualPlural
Nominativearkavedhaḥ arkavedhau arkavedhāḥ
Vocativearkavedha arkavedhau arkavedhāḥ
Accusativearkavedham arkavedhau arkavedhān
Instrumentalarkavedhena arkavedhābhyām arkavedhaiḥ arkavedhebhiḥ
Dativearkavedhāya arkavedhābhyām arkavedhebhyaḥ
Ablativearkavedhāt arkavedhābhyām arkavedhebhyaḥ
Genitivearkavedhasya arkavedhayoḥ arkavedhānām
Locativearkavedhe arkavedhayoḥ arkavedheṣu

Compound arkavedha -

Adverb -arkavedham -arkavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria