Declension table of ?arkasāti

Deva

FeminineSingularDualPlural
Nominativearkasātiḥ arkasātī arkasātayaḥ
Vocativearkasāte arkasātī arkasātayaḥ
Accusativearkasātim arkasātī arkasātīḥ
Instrumentalarkasātyā arkasātibhyām arkasātibhiḥ
Dativearkasātyai arkasātaye arkasātibhyām arkasātibhyaḥ
Ablativearkasātyāḥ arkasāteḥ arkasātibhyām arkasātibhyaḥ
Genitivearkasātyāḥ arkasāteḥ arkasātyoḥ arkasātīnām
Locativearkasātyām arkasātau arkasātyoḥ arkasātiṣu

Compound arkasāti -

Adverb -arkasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria