Declension table of ?arkaprakāśā

Deva

FeminineSingularDualPlural
Nominativearkaprakāśā arkaprakāśe arkaprakāśāḥ
Vocativearkaprakāśe arkaprakāśe arkaprakāśāḥ
Accusativearkaprakāśām arkaprakāśe arkaprakāśāḥ
Instrumentalarkaprakāśayā arkaprakāśābhyām arkaprakāśābhiḥ
Dativearkaprakāśāyai arkaprakāśābhyām arkaprakāśābhyaḥ
Ablativearkaprakāśāyāḥ arkaprakāśābhyām arkaprakāśābhyaḥ
Genitivearkaprakāśāyāḥ arkaprakāśayoḥ arkaprakāśānām
Locativearkaprakāśāyām arkaprakāśayoḥ arkaprakāśāsu

Adverb -arkaprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria