Declension table of ?arkaprabhājāla

Deva

NeuterSingularDualPlural
Nominativearkaprabhājālam arkaprabhājāle arkaprabhājālāni
Vocativearkaprabhājāla arkaprabhājāle arkaprabhājālāni
Accusativearkaprabhājālam arkaprabhājāle arkaprabhājālāni
Instrumentalarkaprabhājālena arkaprabhājālābhyām arkaprabhājālaiḥ
Dativearkaprabhājālāya arkaprabhājālābhyām arkaprabhājālebhyaḥ
Ablativearkaprabhājālāt arkaprabhājālābhyām arkaprabhājālebhyaḥ
Genitivearkaprabhājālasya arkaprabhājālayoḥ arkaprabhājālānām
Locativearkaprabhājāle arkaprabhājālayoḥ arkaprabhājāleṣu

Compound arkaprabhājāla -

Adverb -arkaprabhājālam -arkaprabhājālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria