Declension table of ?arkalūṣa

Deva

MasculineSingularDualPlural
Nominativearkalūṣaḥ arkalūṣau arkalūṣāḥ
Vocativearkalūṣa arkalūṣau arkalūṣāḥ
Accusativearkalūṣam arkalūṣau arkalūṣān
Instrumentalarkalūṣeṇa arkalūṣābhyām arkalūṣaiḥ arkalūṣebhiḥ
Dativearkalūṣāya arkalūṣābhyām arkalūṣebhyaḥ
Ablativearkalūṣāt arkalūṣābhyām arkalūṣebhyaḥ
Genitivearkalūṣasya arkalūṣayoḥ arkalūṣāṇām
Locativearkalūṣe arkalūṣayoḥ arkalūṣeṣu

Compound arkalūṣa -

Adverb -arkalūṣam -arkalūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria