Declension table of ?arkakāṣṭha

Deva

NeuterSingularDualPlural
Nominativearkakāṣṭham arkakāṣṭhe arkakāṣṭhāni
Vocativearkakāṣṭha arkakāṣṭhe arkakāṣṭhāni
Accusativearkakāṣṭham arkakāṣṭhe arkakāṣṭhāni
Instrumentalarkakāṣṭhena arkakāṣṭhābhyām arkakāṣṭhaiḥ
Dativearkakāṣṭhāya arkakāṣṭhābhyām arkakāṣṭhebhyaḥ
Ablativearkakāṣṭhāt arkakāṣṭhābhyām arkakāṣṭhebhyaḥ
Genitivearkakāṣṭhasya arkakāṣṭhayoḥ arkakāṣṭhānām
Locativearkakāṣṭhe arkakāṣṭhayoḥ arkakāṣṭheṣu

Compound arkakāṣṭha -

Adverb -arkakāṣṭham -arkakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria