Declension table of ?arkakṣīra

Deva

NeuterSingularDualPlural
Nominativearkakṣīram arkakṣīre arkakṣīrāṇi
Vocativearkakṣīra arkakṣīre arkakṣīrāṇi
Accusativearkakṣīram arkakṣīre arkakṣīrāṇi
Instrumentalarkakṣīreṇa arkakṣīrābhyām arkakṣīraiḥ
Dativearkakṣīrāya arkakṣīrābhyām arkakṣīrebhyaḥ
Ablativearkakṣīrāt arkakṣīrābhyām arkakṣīrebhyaḥ
Genitivearkakṣīrasya arkakṣīrayoḥ arkakṣīrāṇām
Locativearkakṣīre arkakṣīrayoḥ arkakṣīreṣu

Compound arkakṣīra -

Adverb -arkakṣīram -arkakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria