Declension table of ?arkabāndhava

Deva

MasculineSingularDualPlural
Nominativearkabāndhavaḥ arkabāndhavau arkabāndhavāḥ
Vocativearkabāndhava arkabāndhavau arkabāndhavāḥ
Accusativearkabāndhavam arkabāndhavau arkabāndhavān
Instrumentalarkabāndhavena arkabāndhavābhyām arkabāndhavaiḥ arkabāndhavebhiḥ
Dativearkabāndhavāya arkabāndhavābhyām arkabāndhavebhyaḥ
Ablativearkabāndhavāt arkabāndhavābhyām arkabāndhavebhyaḥ
Genitivearkabāndhavasya arkabāndhavayoḥ arkabāndhavānām
Locativearkabāndhave arkabāndhavayoḥ arkabāndhaveṣu

Compound arkabāndhava -

Adverb -arkabāndhavam -arkabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria