Declension table of ?arkāśvamedhinī

Deva

FeminineSingularDualPlural
Nominativearkāśvamedhinī arkāśvamedhinyau arkāśvamedhinyaḥ
Vocativearkāśvamedhini arkāśvamedhinyau arkāśvamedhinyaḥ
Accusativearkāśvamedhinīm arkāśvamedhinyau arkāśvamedhinīḥ
Instrumentalarkāśvamedhinyā arkāśvamedhinībhyām arkāśvamedhinībhiḥ
Dativearkāśvamedhinyai arkāśvamedhinībhyām arkāśvamedhinībhyaḥ
Ablativearkāśvamedhinyāḥ arkāśvamedhinībhyām arkāśvamedhinībhyaḥ
Genitivearkāśvamedhinyāḥ arkāśvamedhinyoḥ arkāśvamedhinīnām
Locativearkāśvamedhinyām arkāśvamedhinyoḥ arkāśvamedhinīṣu

Compound arkāśvamedhini - arkāśvamedhinī -

Adverb -arkāśvamedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria