Declension table of ?arkāśvamedhin

Deva

NeuterSingularDualPlural
Nominativearkāśvamedhi arkāśvamedhinī arkāśvamedhīni
Vocativearkāśvamedhin arkāśvamedhi arkāśvamedhinī arkāśvamedhīni
Accusativearkāśvamedhi arkāśvamedhinī arkāśvamedhīni
Instrumentalarkāśvamedhinā arkāśvamedhibhyām arkāśvamedhibhiḥ
Dativearkāśvamedhine arkāśvamedhibhyām arkāśvamedhibhyaḥ
Ablativearkāśvamedhinaḥ arkāśvamedhibhyām arkāśvamedhibhyaḥ
Genitivearkāśvamedhinaḥ arkāśvamedhinoḥ arkāśvamedhinām
Locativearkāśvamedhini arkāśvamedhinoḥ arkāśvamedhiṣu

Compound arkāśvamedhi -

Adverb -arkāśvamedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria