Declension table of ?arjunopama

Deva

MasculineSingularDualPlural
Nominativearjunopamaḥ arjunopamau arjunopamāḥ
Vocativearjunopama arjunopamau arjunopamāḥ
Accusativearjunopamam arjunopamau arjunopamān
Instrumentalarjunopamena arjunopamābhyām arjunopamaiḥ arjunopamebhiḥ
Dativearjunopamāya arjunopamābhyām arjunopamebhyaḥ
Ablativearjunopamāt arjunopamābhyām arjunopamebhyaḥ
Genitivearjunopamasya arjunopamayoḥ arjunopamānām
Locativearjunopame arjunopamayoḥ arjunopameṣu

Compound arjunopama -

Adverb -arjunopamam -arjunopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria