Declension table of ?arjunīyādamana

Deva

NeuterSingularDualPlural
Nominativearjunīyādamanam arjunīyādamane arjunīyādamanāni
Vocativearjunīyādamana arjunīyādamane arjunīyādamanāni
Accusativearjunīyādamanam arjunīyādamane arjunīyādamanāni
Instrumentalarjunīyādamanena arjunīyādamanābhyām arjunīyādamanaiḥ
Dativearjunīyādamanāya arjunīyādamanābhyām arjunīyādamanebhyaḥ
Ablativearjunīyādamanāt arjunīyādamanābhyām arjunīyādamanebhyaḥ
Genitivearjunīyādamanasya arjunīyādamanayoḥ arjunīyādamanānām
Locativearjunīyādamane arjunīyādamanayoḥ arjunīyādamaneṣu

Compound arjunīyādamana -

Adverb -arjunīyādamanam -arjunīyādamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria