Declension table of ?arjunāriṣṭasañchannā

Deva

FeminineSingularDualPlural
Nominativearjunāriṣṭasañchannā arjunāriṣṭasañchanne arjunāriṣṭasañchannāḥ
Vocativearjunāriṣṭasañchanne arjunāriṣṭasañchanne arjunāriṣṭasañchannāḥ
Accusativearjunāriṣṭasañchannām arjunāriṣṭasañchanne arjunāriṣṭasañchannāḥ
Instrumentalarjunāriṣṭasañchannayā arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannābhiḥ
Dativearjunāriṣṭasañchannāyai arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannābhyaḥ
Ablativearjunāriṣṭasañchannāyāḥ arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannābhyaḥ
Genitivearjunāriṣṭasañchannāyāḥ arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchannānām
Locativearjunāriṣṭasañchannāyām arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchannāsu

Adverb -arjunāriṣṭasañchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria