Declension table of ?arjunāriṣṭasañchanna

Deva

NeuterSingularDualPlural
Nominativearjunāriṣṭasañchannam arjunāriṣṭasañchanne arjunāriṣṭasañchannāni
Vocativearjunāriṣṭasañchanna arjunāriṣṭasañchanne arjunāriṣṭasañchannāni
Accusativearjunāriṣṭasañchannam arjunāriṣṭasañchanne arjunāriṣṭasañchannāni
Instrumentalarjunāriṣṭasañchannena arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannaiḥ
Dativearjunāriṣṭasañchannāya arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannebhyaḥ
Ablativearjunāriṣṭasañchannāt arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannebhyaḥ
Genitivearjunāriṣṭasañchannasya arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchannānām
Locativearjunāriṣṭasañchanne arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchanneṣu

Compound arjunāriṣṭasañchanna -

Adverb -arjunāriṣṭasañchannam -arjunāriṣṭasañchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria