Declension table of ?arjunāriṣṭasañchanna

Deva

MasculineSingularDualPlural
Nominativearjunāriṣṭasañchannaḥ arjunāriṣṭasañchannau arjunāriṣṭasañchannāḥ
Vocativearjunāriṣṭasañchanna arjunāriṣṭasañchannau arjunāriṣṭasañchannāḥ
Accusativearjunāriṣṭasañchannam arjunāriṣṭasañchannau arjunāriṣṭasañchannān
Instrumentalarjunāriṣṭasañchannena arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannaiḥ arjunāriṣṭasañchannebhiḥ
Dativearjunāriṣṭasañchannāya arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannebhyaḥ
Ablativearjunāriṣṭasañchannāt arjunāriṣṭasañchannābhyām arjunāriṣṭasañchannebhyaḥ
Genitivearjunāriṣṭasañchannasya arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchannānām
Locativearjunāriṣṭasañchanne arjunāriṣṭasañchannayoḥ arjunāriṣṭasañchanneṣu

Compound arjunāriṣṭasañchanna -

Adverb -arjunāriṣṭasañchannam -arjunāriṣṭasañchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria