Declension table of ?arjunāhva

Deva

MasculineSingularDualPlural
Nominativearjunāhvaḥ arjunāhvau arjunāhvāḥ
Vocativearjunāhva arjunāhvau arjunāhvāḥ
Accusativearjunāhvam arjunāhvau arjunāhvān
Instrumentalarjunāhvena arjunāhvābhyām arjunāhvaiḥ arjunāhvebhiḥ
Dativearjunāhvāya arjunāhvābhyām arjunāhvebhyaḥ
Ablativearjunāhvāt arjunāhvābhyām arjunāhvebhyaḥ
Genitivearjunāhvasya arjunāhvayoḥ arjunāhvānām
Locativearjunāhve arjunāhvayoḥ arjunāhveṣu

Compound arjunāhva -

Adverb -arjunāhvam -arjunāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria