Declension table of ?arjunābhra

Deva

NeuterSingularDualPlural
Nominativearjunābhram arjunābhre arjunābhrāṇi
Vocativearjunābhra arjunābhre arjunābhrāṇi
Accusativearjunābhram arjunābhre arjunābhrāṇi
Instrumentalarjunābhreṇa arjunābhrābhyām arjunābhraiḥ
Dativearjunābhrāya arjunābhrābhyām arjunābhrebhyaḥ
Ablativearjunābhrāt arjunābhrābhyām arjunābhrebhyaḥ
Genitivearjunābhrasya arjunābhrayoḥ arjunābhrāṇām
Locativearjunābhre arjunābhrayoḥ arjunābhreṣu

Compound arjunābhra -

Adverb -arjunābhram -arjunābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria