Declension table of ?arjanīya

Deva

NeuterSingularDualPlural
Nominativearjanīyam arjanīye arjanīyāni
Vocativearjanīya arjanīye arjanīyāni
Accusativearjanīyam arjanīye arjanīyāni
Instrumentalarjanīyena arjanīyābhyām arjanīyaiḥ
Dativearjanīyāya arjanīyābhyām arjanīyebhyaḥ
Ablativearjanīyāt arjanīyābhyām arjanīyebhyaḥ
Genitivearjanīyasya arjanīyayoḥ arjanīyānām
Locativearjanīye arjanīyayoḥ arjanīyeṣu

Compound arjanīya -

Adverb -arjanīyam -arjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria