Declension table of ?aritragādhā

Deva

FeminineSingularDualPlural
Nominativearitragādhā aritragādhe aritragādhāḥ
Vocativearitragādhe aritragādhe aritragādhāḥ
Accusativearitragādhām aritragādhe aritragādhāḥ
Instrumentalaritragādhayā aritragādhābhyām aritragādhābhiḥ
Dativearitragādhāyai aritragādhābhyām aritragādhābhyaḥ
Ablativearitragādhāyāḥ aritragādhābhyām aritragādhābhyaḥ
Genitivearitragādhāyāḥ aritragādhayoḥ aritragādhānām
Locativearitragādhāyām aritragādhayoḥ aritragādhāsu

Adverb -aritragādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria