Declension table of aritṛ

Deva

MasculineSingularDualPlural
Nominativearitā aritārau aritāraḥ
Vocativearitaḥ aritārau aritāraḥ
Accusativearitāram aritārau aritṝn
Instrumentalaritrā aritṛbhyām aritṛbhiḥ
Dativearitre aritṛbhyām aritṛbhyaḥ
Ablativearituḥ aritṛbhyām aritṛbhyaḥ
Genitivearituḥ aritroḥ aritṝṇām
Locativearitari aritroḥ aritṛṣu

Compound aritṛ -

Adverb -aritṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria