Declension table of ?arimardanā

Deva

FeminineSingularDualPlural
Nominativearimardanā arimardane arimardanāḥ
Vocativearimardane arimardane arimardanāḥ
Accusativearimardanām arimardane arimardanāḥ
Instrumentalarimardanayā arimardanābhyām arimardanābhiḥ
Dativearimardanāyai arimardanābhyām arimardanābhyaḥ
Ablativearimardanāyāḥ arimardanābhyām arimardanābhyaḥ
Genitivearimardanāyāḥ arimardanayoḥ arimardanānām
Locativearimardanāyām arimardanayoḥ arimardanāsu

Adverb -arimardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria