Declension table of ?arimardana

Deva

NeuterSingularDualPlural
Nominativearimardanam arimardane arimardanāni
Vocativearimardana arimardane arimardanāni
Accusativearimardanam arimardane arimardanāni
Instrumentalarimardanena arimardanābhyām arimardanaiḥ
Dativearimardanāya arimardanābhyām arimardanebhyaḥ
Ablativearimardanāt arimardanābhyām arimardanebhyaḥ
Genitivearimardanasya arimardanayoḥ arimardanānām
Locativearimardane arimardanayoḥ arimardaneṣu

Compound arimardana -

Adverb -arimardanam -arimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria