Declension table of ?arimardana

Deva

MasculineSingularDualPlural
Nominativearimardanaḥ arimardanau arimardanāḥ
Vocativearimardana arimardanau arimardanāḥ
Accusativearimardanam arimardanau arimardanān
Instrumentalarimardanena arimardanābhyām arimardanaiḥ arimardanebhiḥ
Dativearimardanāya arimardanābhyām arimardanebhyaḥ
Ablativearimardanāt arimardanābhyām arimardanebhyaḥ
Genitivearimardanasya arimardanayoḥ arimardanānām
Locativearimardane arimardanayoḥ arimardaneṣu

Compound arimardana -

Adverb -arimardanam -arimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria