Declension table of ?arikthīyā

Deva

FeminineSingularDualPlural
Nominativearikthīyā arikthīye arikthīyāḥ
Vocativearikthīye arikthīye arikthīyāḥ
Accusativearikthīyām arikthīye arikthīyāḥ
Instrumentalarikthīyayā arikthīyābhyām arikthīyābhiḥ
Dativearikthīyāyai arikthīyābhyām arikthīyābhyaḥ
Ablativearikthīyāyāḥ arikthīyābhyām arikthīyābhyaḥ
Genitivearikthīyāyāḥ arikthīyayoḥ arikthīyānām
Locativearikthīyāyām arikthīyayoḥ arikthīyāsu

Adverb -arikthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria