Declension table of ?arikthīya

Deva

MasculineSingularDualPlural
Nominativearikthīyaḥ arikthīyau arikthīyāḥ
Vocativearikthīya arikthīyau arikthīyāḥ
Accusativearikthīyam arikthīyau arikthīyān
Instrumentalarikthīyena arikthīyābhyām arikthīyaiḥ arikthīyebhiḥ
Dativearikthīyāya arikthīyābhyām arikthīyebhyaḥ
Ablativearikthīyāt arikthīyābhyām arikthīyebhyaḥ
Genitivearikthīyasya arikthīyayoḥ arikthīyānām
Locativearikthīye arikthīyayoḥ arikthīyeṣu

Compound arikthīya -

Adverb -arikthīyam -arikthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria