Declension table of ?arikarṣaṇa

Deva

MasculineSingularDualPlural
Nominativearikarṣaṇaḥ arikarṣaṇau arikarṣaṇāḥ
Vocativearikarṣaṇa arikarṣaṇau arikarṣaṇāḥ
Accusativearikarṣaṇam arikarṣaṇau arikarṣaṇān
Instrumentalarikarṣaṇena arikarṣaṇābhyām arikarṣaṇaiḥ arikarṣaṇebhiḥ
Dativearikarṣaṇāya arikarṣaṇābhyām arikarṣaṇebhyaḥ
Ablativearikarṣaṇāt arikarṣaṇābhyām arikarṣaṇebhyaḥ
Genitivearikarṣaṇasya arikarṣaṇayoḥ arikarṣaṇānām
Locativearikarṣaṇe arikarṣaṇayoḥ arikarṣaṇeṣu

Compound arikarṣaṇa -

Adverb -arikarṣaṇam -arikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria