Declension table of ?arīti

Deva

FeminineSingularDualPlural
Nominativearītiḥ arītī arītayaḥ
Vocativearīte arītī arītayaḥ
Accusativearītim arītī arītīḥ
Instrumentalarītyā arītibhyām arītibhiḥ
Dativearītyai arītaye arītibhyām arītibhyaḥ
Ablativearītyāḥ arīteḥ arītibhyām arītibhyaḥ
Genitivearītyāḥ arīteḥ arītyoḥ arītīnām
Locativearītyām arītau arītyoḥ arītiṣu

Compound arīti -

Adverb -arīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria