Declension table of ?arīhaṇa

Deva

MasculineSingularDualPlural
Nominativearīhaṇaḥ arīhaṇau arīhaṇāḥ
Vocativearīhaṇa arīhaṇau arīhaṇāḥ
Accusativearīhaṇam arīhaṇau arīhaṇān
Instrumentalarīhaṇena arīhaṇābhyām arīhaṇaiḥ arīhaṇebhiḥ
Dativearīhaṇāya arīhaṇābhyām arīhaṇebhyaḥ
Ablativearīhaṇāt arīhaṇābhyām arīhaṇebhyaḥ
Genitivearīhaṇasya arīhaṇayoḥ arīhaṇānām
Locativearīhaṇe arīhaṇayoḥ arīhaṇeṣu

Compound arīhaṇa -

Adverb -arīhaṇam -arīhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria