Declension table of ?arīḍha

Deva

NeuterSingularDualPlural
Nominativearīḍham arīḍhe arīḍhāni
Vocativearīḍha arīḍhe arīḍhāni
Accusativearīḍham arīḍhe arīḍhāni
Instrumentalarīḍhena arīḍhābhyām arīḍhaiḥ
Dativearīḍhāya arīḍhābhyām arīḍhebhyaḥ
Ablativearīḍhāt arīḍhābhyām arīḍhebhyaḥ
Genitivearīḍhasya arīḍhayoḥ arīḍhānām
Locativearīḍhe arīḍhayoḥ arīḍheṣu

Compound arīḍha -

Adverb -arīḍham -arīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria