Declension table of ?arīḍha

Deva

MasculineSingularDualPlural
Nominativearīḍhaḥ arīḍhau arīḍhāḥ
Vocativearīḍha arīḍhau arīḍhāḥ
Accusativearīḍham arīḍhau arīḍhān
Instrumentalarīḍhena arīḍhābhyām arīḍhaiḥ arīḍhebhiḥ
Dativearīḍhāya arīḍhābhyām arīḍhebhyaḥ
Ablativearīḍhāt arīḍhābhyām arīḍhebhyaḥ
Genitivearīḍhasya arīḍhayoḥ arīḍhānām
Locativearīḍhe arīḍhayoḥ arīḍheṣu

Compound arīḍha -

Adverb -arīḍham -arīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria