Declension table of ?aridhāyas

Deva

NeuterSingularDualPlural
Nominativearidhāyaḥ aridhāyasī aridhāyāṃsi
Vocativearidhāyaḥ aridhāyasī aridhāyāṃsi
Accusativearidhāyaḥ aridhāyasī aridhāyāṃsi
Instrumentalaridhāyasā aridhāyobhyām aridhāyobhiḥ
Dativearidhāyase aridhāyobhyām aridhāyobhyaḥ
Ablativearidhāyasaḥ aridhāyobhyām aridhāyobhyaḥ
Genitivearidhāyasaḥ aridhāyasoḥ aridhāyasām
Locativearidhāyasi aridhāyasoḥ aridhāyaḥsu

Compound aridhāyas -

Adverb -aridhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria