Declension table of ?ariṣaṇyatā

Deva

FeminineSingularDualPlural
Nominativeariṣaṇyatā ariṣaṇyate ariṣaṇyatāḥ
Vocativeariṣaṇyate ariṣaṇyate ariṣaṇyatāḥ
Accusativeariṣaṇyatām ariṣaṇyate ariṣaṇyatāḥ
Instrumentalariṣaṇyatayā ariṣaṇyatābhyām ariṣaṇyatābhiḥ
Dativeariṣaṇyatāyai ariṣaṇyatābhyām ariṣaṇyatābhyaḥ
Ablativeariṣaṇyatāyāḥ ariṣaṇyatābhyām ariṣaṇyatābhyaḥ
Genitiveariṣaṇyatāyāḥ ariṣaṇyatayoḥ ariṣaṇyatānām
Locativeariṣaṇyatāyām ariṣaṇyatayoḥ ariṣaṇyatāsu

Adverb -ariṣaṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria