Declension table of ?ariṣaṇyat

Deva

NeuterSingularDualPlural
Nominativeariṣaṇyat ariṣaṇyantī ariṣaṇyatī ariṣaṇyanti
Vocativeariṣaṇyat ariṣaṇyantī ariṣaṇyatī ariṣaṇyanti
Accusativeariṣaṇyat ariṣaṇyantī ariṣaṇyatī ariṣaṇyanti
Instrumentalariṣaṇyatā ariṣaṇyadbhyām ariṣaṇyadbhiḥ
Dativeariṣaṇyate ariṣaṇyadbhyām ariṣaṇyadbhyaḥ
Ablativeariṣaṇyataḥ ariṣaṇyadbhyām ariṣaṇyadbhyaḥ
Genitiveariṣaṇyataḥ ariṣaṇyatoḥ ariṣaṇyatām
Locativeariṣaṇyati ariṣaṇyatoḥ ariṣaṇyatsu

Adverb -ariṣaṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria