Declension table of ?ariṣaṇya

Deva

NeuterSingularDualPlural
Nominativeariṣaṇyam ariṣaṇye ariṣaṇyāni
Vocativeariṣaṇya ariṣaṇye ariṣaṇyāni
Accusativeariṣaṇyam ariṣaṇye ariṣaṇyāni
Instrumentalariṣaṇyena ariṣaṇyābhyām ariṣaṇyaiḥ
Dativeariṣaṇyāya ariṣaṇyābhyām ariṣaṇyebhyaḥ
Ablativeariṣaṇyāt ariṣaṇyābhyām ariṣaṇyebhyaḥ
Genitiveariṣaṇyasya ariṣaṇyayoḥ ariṣaṇyānām
Locativeariṣaṇye ariṣaṇyayoḥ ariṣaṇyeṣu

Compound ariṣaṇya -

Adverb -ariṣaṇyam -ariṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria