Declension table of ?ariṣaṇya

Deva

MasculineSingularDualPlural
Nominativeariṣaṇyaḥ ariṣaṇyau ariṣaṇyāḥ
Vocativeariṣaṇya ariṣaṇyau ariṣaṇyāḥ
Accusativeariṣaṇyam ariṣaṇyau ariṣaṇyān
Instrumentalariṣaṇyena ariṣaṇyābhyām ariṣaṇyaiḥ ariṣaṇyebhiḥ
Dativeariṣaṇyāya ariṣaṇyābhyām ariṣaṇyebhyaḥ
Ablativeariṣaṇyāt ariṣaṇyābhyām ariṣaṇyebhyaḥ
Genitiveariṣaṇyasya ariṣaṇyayoḥ ariṣaṇyānām
Locativeariṣaṇye ariṣaṇyayoḥ ariṣaṇyeṣu

Compound ariṣaṇya -

Adverb -ariṣaṇyam -ariṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria