Declension table of ?ariṣṭuta

Deva

NeuterSingularDualPlural
Nominativeariṣṭutam ariṣṭute ariṣṭutāni
Vocativeariṣṭuta ariṣṭute ariṣṭutāni
Accusativeariṣṭutam ariṣṭute ariṣṭutāni
Instrumentalariṣṭutena ariṣṭutābhyām ariṣṭutaiḥ
Dativeariṣṭutāya ariṣṭutābhyām ariṣṭutebhyaḥ
Ablativeariṣṭutāt ariṣṭutābhyām ariṣṭutebhyaḥ
Genitiveariṣṭutasya ariṣṭutayoḥ ariṣṭutānām
Locativeariṣṭute ariṣṭutayoḥ ariṣṭuteṣu

Compound ariṣṭuta -

Adverb -ariṣṭutam -ariṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria