Declension table of ?ariṣṭuta

Deva

MasculineSingularDualPlural
Nominativeariṣṭutaḥ ariṣṭutau ariṣṭutāḥ
Vocativeariṣṭuta ariṣṭutau ariṣṭutāḥ
Accusativeariṣṭutam ariṣṭutau ariṣṭutān
Instrumentalariṣṭutena ariṣṭutābhyām ariṣṭutaiḥ ariṣṭutebhiḥ
Dativeariṣṭutāya ariṣṭutābhyām ariṣṭutebhyaḥ
Ablativeariṣṭutāt ariṣṭutābhyām ariṣṭutebhyaḥ
Genitiveariṣṭutasya ariṣṭutayoḥ ariṣṭutānām
Locativeariṣṭute ariṣṭutayoḥ ariṣṭuteṣu

Compound ariṣṭuta -

Adverb -ariṣṭutam -ariṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria